Declension table of ?jigīṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejigīṣyamāṇā jigīṣyamāṇe jigīṣyamāṇāḥ
Vocativejigīṣyamāṇe jigīṣyamāṇe jigīṣyamāṇāḥ
Accusativejigīṣyamāṇām jigīṣyamāṇe jigīṣyamāṇāḥ
Instrumentaljigīṣyamāṇayā jigīṣyamāṇābhyām jigīṣyamāṇābhiḥ
Dativejigīṣyamāṇāyai jigīṣyamāṇābhyām jigīṣyamāṇābhyaḥ
Ablativejigīṣyamāṇāyāḥ jigīṣyamāṇābhyām jigīṣyamāṇābhyaḥ
Genitivejigīṣyamāṇāyāḥ jigīṣyamāṇayoḥ jigīṣyamāṇānām
Locativejigīṣyamāṇāyām jigīṣyamāṇayoḥ jigīṣyamāṇāsu

Adverb -jigīṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria