Declension table of jigīṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyamāṇā | jigīṣyamāṇe | jigīṣyamāṇāḥ |
Vocative | jigīṣyamāṇe | jigīṣyamāṇe | jigīṣyamāṇāḥ |
Accusative | jigīṣyamāṇām | jigīṣyamāṇe | jigīṣyamāṇāḥ |
Instrumental | jigīṣyamāṇayā | jigīṣyamāṇābhyām | jigīṣyamāṇābhiḥ |
Dative | jigīṣyamāṇāyai | jigīṣyamāṇābhyām | jigīṣyamāṇābhyaḥ |
Ablative | jigīṣyamāṇāyāḥ | jigīṣyamāṇābhyām | jigīṣyamāṇābhyaḥ |
Genitive | jigīṣyamāṇāyāḥ | jigīṣyamāṇayoḥ | jigīṣyamāṇānām |
Locative | jigīṣyamāṇāyām | jigīṣyamāṇayoḥ | jigīṣyamāṇāsu |