Declension table of ?jigīṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativejigīṣyamāṇam jigīṣyamāṇe jigīṣyamāṇāni
Vocativejigīṣyamāṇa jigīṣyamāṇe jigīṣyamāṇāni
Accusativejigīṣyamāṇam jigīṣyamāṇe jigīṣyamāṇāni
Instrumentaljigīṣyamāṇena jigīṣyamāṇābhyām jigīṣyamāṇaiḥ
Dativejigīṣyamāṇāya jigīṣyamāṇābhyām jigīṣyamāṇebhyaḥ
Ablativejigīṣyamāṇāt jigīṣyamāṇābhyām jigīṣyamāṇebhyaḥ
Genitivejigīṣyamāṇasya jigīṣyamāṇayoḥ jigīṣyamāṇānām
Locativejigīṣyamāṇe jigīṣyamāṇayoḥ jigīṣyamāṇeṣu

Compound jigīṣyamāṇa -

Adverb -jigīṣyamāṇam -jigīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria