Declension table of jigīṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyamāṇam | jigīṣyamāṇe | jigīṣyamāṇāni |
Vocative | jigīṣyamāṇa | jigīṣyamāṇe | jigīṣyamāṇāni |
Accusative | jigīṣyamāṇam | jigīṣyamāṇe | jigīṣyamāṇāni |
Instrumental | jigīṣyamāṇena | jigīṣyamāṇābhyām | jigīṣyamāṇaiḥ |
Dative | jigīṣyamāṇāya | jigīṣyamāṇābhyām | jigīṣyamāṇebhyaḥ |
Ablative | jigīṣyamāṇāt | jigīṣyamāṇābhyām | jigīṣyamāṇebhyaḥ |
Genitive | jigīṣyamāṇasya | jigīṣyamāṇayoḥ | jigīṣyamāṇānām |
Locative | jigīṣyamāṇe | jigīṣyamāṇayoḥ | jigīṣyamāṇeṣu |