Declension table of ?jigīṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejigīṣyamāṇaḥ jigīṣyamāṇau jigīṣyamāṇāḥ
Vocativejigīṣyamāṇa jigīṣyamāṇau jigīṣyamāṇāḥ
Accusativejigīṣyamāṇam jigīṣyamāṇau jigīṣyamāṇān
Instrumentaljigīṣyamāṇena jigīṣyamāṇābhyām jigīṣyamāṇaiḥ jigīṣyamāṇebhiḥ
Dativejigīṣyamāṇāya jigīṣyamāṇābhyām jigīṣyamāṇebhyaḥ
Ablativejigīṣyamāṇāt jigīṣyamāṇābhyām jigīṣyamāṇebhyaḥ
Genitivejigīṣyamāṇasya jigīṣyamāṇayoḥ jigīṣyamāṇānām
Locativejigīṣyamāṇe jigīṣyamāṇayoḥ jigīṣyamāṇeṣu

Compound jigīṣyamāṇa -

Adverb -jigīṣyamāṇam -jigīṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria