Declension table of jigīṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣyamāṇaḥ | jigīṣyamāṇau | jigīṣyamāṇāḥ |
Vocative | jigīṣyamāṇa | jigīṣyamāṇau | jigīṣyamāṇāḥ |
Accusative | jigīṣyamāṇam | jigīṣyamāṇau | jigīṣyamāṇān |
Instrumental | jigīṣyamāṇena | jigīṣyamāṇābhyām | jigīṣyamāṇaiḥ |
Dative | jigīṣyamāṇāya | jigīṣyamāṇābhyām | jigīṣyamāṇebhyaḥ |
Ablative | jigīṣyamāṇāt | jigīṣyamāṇābhyām | jigīṣyamāṇebhyaḥ |
Genitive | jigīṣyamāṇasya | jigīṣyamāṇayoḥ | jigīṣyamāṇānām |
Locative | jigīṣyamāṇe | jigīṣyamāṇayoḥ | jigīṣyamāṇeṣu |