Declension table of ?jigīṣyā

Deva

FeminineSingularDualPlural
Nominativejigīṣyā jigīṣye jigīṣyāḥ
Vocativejigīṣye jigīṣye jigīṣyāḥ
Accusativejigīṣyām jigīṣye jigīṣyāḥ
Instrumentaljigīṣyayā jigīṣyābhyām jigīṣyābhiḥ
Dativejigīṣyāyai jigīṣyābhyām jigīṣyābhyaḥ
Ablativejigīṣyāyāḥ jigīṣyābhyām jigīṣyābhyaḥ
Genitivejigīṣyāyāḥ jigīṣyayoḥ jigīṣyāṇām
Locativejigīṣyāyām jigīṣyayoḥ jigīṣyāsu

Adverb -jigīṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria