Declension table of ?jigīṣutā

Deva

FeminineSingularDualPlural
Nominativejigīṣutā jigīṣute jigīṣutāḥ
Vocativejigīṣute jigīṣute jigīṣutāḥ
Accusativejigīṣutām jigīṣute jigīṣutāḥ
Instrumentaljigīṣutayā jigīṣutābhyām jigīṣutābhiḥ
Dativejigīṣutāyai jigīṣutābhyām jigīṣutābhyaḥ
Ablativejigīṣutāyāḥ jigīṣutābhyām jigīṣutābhyaḥ
Genitivejigīṣutāyāḥ jigīṣutayoḥ jigīṣutānām
Locativejigīṣutāyām jigīṣutayoḥ jigīṣutāsu

Adverb -jigīṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria