सुबन्तावली ?जिगीषोत्साहवता

Roma

स्त्रीएकद्विबहु
प्रथमाजिगीषोत्साहवता जिगीषोत्साहवते जिगीषोत्साहवताः
सम्बोधनम्जिगीषोत्साहवते जिगीषोत्साहवते जिगीषोत्साहवताः
द्वितीयाजिगीषोत्साहवताम् जिगीषोत्साहवते जिगीषोत्साहवताः
तृतीयाजिगीषोत्साहवतया जिगीषोत्साहवताभ्याम् जिगीषोत्साहवताभिः
चतुर्थीजिगीषोत्साहवतायै जिगीषोत्साहवताभ्याम् जिगीषोत्साहवताभ्यः
पञ्चमीजिगीषोत्साहवतायाः जिगीषोत्साहवताभ्याम् जिगीषोत्साहवताभ्यः
षष्ठीजिगीषोत्साहवतायाः जिगीषोत्साहवतयोः जिगीषोत्साहवतानाम्
सप्तमीजिगीषोत्साहवतायाम् जिगीषोत्साहवतयोः जिगीषोत्साहवतासु

अव्यय ॰जिगीषोत्साहवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria