Declension table of jigīṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣitavyā | jigīṣitavye | jigīṣitavyāḥ |
Vocative | jigīṣitavye | jigīṣitavye | jigīṣitavyāḥ |
Accusative | jigīṣitavyām | jigīṣitavye | jigīṣitavyāḥ |
Instrumental | jigīṣitavyayā | jigīṣitavyābhyām | jigīṣitavyābhiḥ |
Dative | jigīṣitavyāyai | jigīṣitavyābhyām | jigīṣitavyābhyaḥ |
Ablative | jigīṣitavyāyāḥ | jigīṣitavyābhyām | jigīṣitavyābhyaḥ |
Genitive | jigīṣitavyāyāḥ | jigīṣitavyayoḥ | jigīṣitavyānām |
Locative | jigīṣitavyāyām | jigīṣitavyayoḥ | jigīṣitavyāsu |