Declension table of ?jigīṣitavya

Deva

NeuterSingularDualPlural
Nominativejigīṣitavyam jigīṣitavye jigīṣitavyāni
Vocativejigīṣitavya jigīṣitavye jigīṣitavyāni
Accusativejigīṣitavyam jigīṣitavye jigīṣitavyāni
Instrumentaljigīṣitavyena jigīṣitavyābhyām jigīṣitavyaiḥ
Dativejigīṣitavyāya jigīṣitavyābhyām jigīṣitavyebhyaḥ
Ablativejigīṣitavyāt jigīṣitavyābhyām jigīṣitavyebhyaḥ
Genitivejigīṣitavyasya jigīṣitavyayoḥ jigīṣitavyānām
Locativejigīṣitavye jigīṣitavyayoḥ jigīṣitavyeṣu

Compound jigīṣitavya -

Adverb -jigīṣitavyam -jigīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria