Declension table of ?jigīṣitavya

Deva

MasculineSingularDualPlural
Nominativejigīṣitavyaḥ jigīṣitavyau jigīṣitavyāḥ
Vocativejigīṣitavya jigīṣitavyau jigīṣitavyāḥ
Accusativejigīṣitavyam jigīṣitavyau jigīṣitavyān
Instrumentaljigīṣitavyena jigīṣitavyābhyām jigīṣitavyaiḥ jigīṣitavyebhiḥ
Dativejigīṣitavyāya jigīṣitavyābhyām jigīṣitavyebhyaḥ
Ablativejigīṣitavyāt jigīṣitavyābhyām jigīṣitavyebhyaḥ
Genitivejigīṣitavyasya jigīṣitavyayoḥ jigīṣitavyānām
Locativejigīṣitavye jigīṣitavyayoḥ jigīṣitavyeṣu

Compound jigīṣitavya -

Adverb -jigīṣitavyam -jigīṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria