Declension table of jigīṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣitavatī | jigīṣitavatyau | jigīṣitavatyaḥ |
Vocative | jigīṣitavati | jigīṣitavatyau | jigīṣitavatyaḥ |
Accusative | jigīṣitavatīm | jigīṣitavatyau | jigīṣitavatīḥ |
Instrumental | jigīṣitavatyā | jigīṣitavatībhyām | jigīṣitavatībhiḥ |
Dative | jigīṣitavatyai | jigīṣitavatībhyām | jigīṣitavatībhyaḥ |
Ablative | jigīṣitavatyāḥ | jigīṣitavatībhyām | jigīṣitavatībhyaḥ |
Genitive | jigīṣitavatyāḥ | jigīṣitavatyoḥ | jigīṣitavatīnām |
Locative | jigīṣitavatyām | jigīṣitavatyoḥ | jigīṣitavatīṣu |