Declension table of ?jigīṣitavat

Deva

MasculineSingularDualPlural
Nominativejigīṣitavān jigīṣitavantau jigīṣitavantaḥ
Vocativejigīṣitavan jigīṣitavantau jigīṣitavantaḥ
Accusativejigīṣitavantam jigīṣitavantau jigīṣitavataḥ
Instrumentaljigīṣitavatā jigīṣitavadbhyām jigīṣitavadbhiḥ
Dativejigīṣitavate jigīṣitavadbhyām jigīṣitavadbhyaḥ
Ablativejigīṣitavataḥ jigīṣitavadbhyām jigīṣitavadbhyaḥ
Genitivejigīṣitavataḥ jigīṣitavatoḥ jigīṣitavatām
Locativejigīṣitavati jigīṣitavatoḥ jigīṣitavatsu

Compound jigīṣitavat -

Adverb -jigīṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria