Declension table of jigīṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣitavān | jigīṣitavantau | jigīṣitavantaḥ |
Vocative | jigīṣitavan | jigīṣitavantau | jigīṣitavantaḥ |
Accusative | jigīṣitavantam | jigīṣitavantau | jigīṣitavataḥ |
Instrumental | jigīṣitavatā | jigīṣitavadbhyām | jigīṣitavadbhiḥ |
Dative | jigīṣitavate | jigīṣitavadbhyām | jigīṣitavadbhyaḥ |
Ablative | jigīṣitavataḥ | jigīṣitavadbhyām | jigīṣitavadbhyaḥ |
Genitive | jigīṣitavataḥ | jigīṣitavatoḥ | jigīṣitavatām |
Locative | jigīṣitavati | jigīṣitavatoḥ | jigīṣitavatsu |