Declension table of ?jigīṣitā

Deva

FeminineSingularDualPlural
Nominativejigīṣitā jigīṣite jigīṣitāḥ
Vocativejigīṣite jigīṣite jigīṣitāḥ
Accusativejigīṣitām jigīṣite jigīṣitāḥ
Instrumentaljigīṣitayā jigīṣitābhyām jigīṣitābhiḥ
Dativejigīṣitāyai jigīṣitābhyām jigīṣitābhyaḥ
Ablativejigīṣitāyāḥ jigīṣitābhyām jigīṣitābhyaḥ
Genitivejigīṣitāyāḥ jigīṣitayoḥ jigīṣitānām
Locativejigīṣitāyām jigīṣitayoḥ jigīṣitāsu

Adverb -jigīṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria