Declension table of ?jigīṣita

Deva

NeuterSingularDualPlural
Nominativejigīṣitam jigīṣite jigīṣitāni
Vocativejigīṣita jigīṣite jigīṣitāni
Accusativejigīṣitam jigīṣite jigīṣitāni
Instrumentaljigīṣitena jigīṣitābhyām jigīṣitaiḥ
Dativejigīṣitāya jigīṣitābhyām jigīṣitebhyaḥ
Ablativejigīṣitāt jigīṣitābhyām jigīṣitebhyaḥ
Genitivejigīṣitasya jigīṣitayoḥ jigīṣitānām
Locativejigīṣite jigīṣitayoḥ jigīṣiteṣu

Compound jigīṣita -

Adverb -jigīṣitam -jigīṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria