Declension table of ?jigīṣat

Deva

MasculineSingularDualPlural
Nominativejigīṣan jigīṣantau jigīṣantaḥ
Vocativejigīṣan jigīṣantau jigīṣantaḥ
Accusativejigīṣantam jigīṣantau jigīṣataḥ
Instrumentaljigīṣatā jigīṣadbhyām jigīṣadbhiḥ
Dativejigīṣate jigīṣadbhyām jigīṣadbhyaḥ
Ablativejigīṣataḥ jigīṣadbhyām jigīṣadbhyaḥ
Genitivejigīṣataḥ jigīṣatoḥ jigīṣatām
Locativejigīṣati jigīṣatoḥ jigīṣatsu

Compound jigīṣat -

Adverb -jigīṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria