Declension table of ?jigīṣantī

Deva

FeminineSingularDualPlural
Nominativejigīṣantī jigīṣantyau jigīṣantyaḥ
Vocativejigīṣanti jigīṣantyau jigīṣantyaḥ
Accusativejigīṣantīm jigīṣantyau jigīṣantīḥ
Instrumentaljigīṣantyā jigīṣantībhyām jigīṣantībhiḥ
Dativejigīṣantyai jigīṣantībhyām jigīṣantībhyaḥ
Ablativejigīṣantyāḥ jigīṣantībhyām jigīṣantībhyaḥ
Genitivejigīṣantyāḥ jigīṣantyoḥ jigīṣantīnām
Locativejigīṣantyām jigīṣantyoḥ jigīṣantīṣu

Compound jigīṣanti - jigīṣantī -

Adverb -jigīṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria