Declension table of jigīṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣantī | jigīṣantyau | jigīṣantyaḥ |
Vocative | jigīṣanti | jigīṣantyau | jigīṣantyaḥ |
Accusative | jigīṣantīm | jigīṣantyau | jigīṣantīḥ |
Instrumental | jigīṣantyā | jigīṣantībhyām | jigīṣantībhiḥ |
Dative | jigīṣantyai | jigīṣantībhyām | jigīṣantībhyaḥ |
Ablative | jigīṣantyāḥ | jigīṣantībhyām | jigīṣantībhyaḥ |
Genitive | jigīṣantyāḥ | jigīṣantyoḥ | jigīṣantīnām |
Locative | jigīṣantyām | jigīṣantyoḥ | jigīṣantīṣu |