Declension table of ?jigīṣamāṇā

Deva

FeminineSingularDualPlural
Nominativejigīṣamāṇā jigīṣamāṇe jigīṣamāṇāḥ
Vocativejigīṣamāṇe jigīṣamāṇe jigīṣamāṇāḥ
Accusativejigīṣamāṇām jigīṣamāṇe jigīṣamāṇāḥ
Instrumentaljigīṣamāṇayā jigīṣamāṇābhyām jigīṣamāṇābhiḥ
Dativejigīṣamāṇāyai jigīṣamāṇābhyām jigīṣamāṇābhyaḥ
Ablativejigīṣamāṇāyāḥ jigīṣamāṇābhyām jigīṣamāṇābhyaḥ
Genitivejigīṣamāṇāyāḥ jigīṣamāṇayoḥ jigīṣamāṇānām
Locativejigīṣamāṇāyām jigīṣamāṇayoḥ jigīṣamāṇāsu

Adverb -jigīṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria