Declension table of jigīṣamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣamāṇā | jigīṣamāṇe | jigīṣamāṇāḥ |
Vocative | jigīṣamāṇe | jigīṣamāṇe | jigīṣamāṇāḥ |
Accusative | jigīṣamāṇām | jigīṣamāṇe | jigīṣamāṇāḥ |
Instrumental | jigīṣamāṇayā | jigīṣamāṇābhyām | jigīṣamāṇābhiḥ |
Dative | jigīṣamāṇāyai | jigīṣamāṇābhyām | jigīṣamāṇābhyaḥ |
Ablative | jigīṣamāṇāyāḥ | jigīṣamāṇābhyām | jigīṣamāṇābhyaḥ |
Genitive | jigīṣamāṇāyāḥ | jigīṣamāṇayoḥ | jigīṣamāṇānām |
Locative | jigīṣamāṇāyām | jigīṣamāṇayoḥ | jigīṣamāṇāsu |