Declension table of ?jigīṣamāṇa

Deva

NeuterSingularDualPlural
Nominativejigīṣamāṇam jigīṣamāṇe jigīṣamāṇāni
Vocativejigīṣamāṇa jigīṣamāṇe jigīṣamāṇāni
Accusativejigīṣamāṇam jigīṣamāṇe jigīṣamāṇāni
Instrumentaljigīṣamāṇena jigīṣamāṇābhyām jigīṣamāṇaiḥ
Dativejigīṣamāṇāya jigīṣamāṇābhyām jigīṣamāṇebhyaḥ
Ablativejigīṣamāṇāt jigīṣamāṇābhyām jigīṣamāṇebhyaḥ
Genitivejigīṣamāṇasya jigīṣamāṇayoḥ jigīṣamāṇānām
Locativejigīṣamāṇe jigīṣamāṇayoḥ jigīṣamāṇeṣu

Compound jigīṣamāṇa -

Adverb -jigīṣamāṇam -jigīṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria