Declension table of jigīṣamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣamāṇaḥ | jigīṣamāṇau | jigīṣamāṇāḥ |
Vocative | jigīṣamāṇa | jigīṣamāṇau | jigīṣamāṇāḥ |
Accusative | jigīṣamāṇam | jigīṣamāṇau | jigīṣamāṇān |
Instrumental | jigīṣamāṇena | jigīṣamāṇābhyām | jigīṣamāṇaiḥ |
Dative | jigīṣamāṇāya | jigīṣamāṇābhyām | jigīṣamāṇebhyaḥ |
Ablative | jigīṣamāṇāt | jigīṣamāṇābhyām | jigīṣamāṇebhyaḥ |
Genitive | jigīṣamāṇasya | jigīṣamāṇayoḥ | jigīṣamāṇānām |
Locative | jigīṣamāṇe | jigīṣamāṇayoḥ | jigīṣamāṇeṣu |