Declension table of jigīṣamāṇa

Deva

MasculineSingularDualPlural
Nominativejigīṣamāṇaḥ jigīṣamāṇau jigīṣamāṇāḥ
Vocativejigīṣamāṇa jigīṣamāṇau jigīṣamāṇāḥ
Accusativejigīṣamāṇam jigīṣamāṇau jigīṣamāṇān
Instrumentaljigīṣamāṇena jigīṣamāṇābhyām jigīṣamāṇaiḥ
Dativejigīṣamāṇāya jigīṣamāṇābhyām jigīṣamāṇebhyaḥ
Ablativejigīṣamāṇāt jigīṣamāṇābhyām jigīṣamāṇebhyaḥ
Genitivejigīṣamāṇasya jigīṣamāṇayoḥ jigīṣamāṇānām
Locativejigīṣamāṇe jigīṣamāṇayoḥ jigīṣamāṇeṣu

Compound jigīṣamāṇa -

Adverb -jigīṣamāṇam -jigīṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria