Declension table of jigīṣā

Deva

FeminineSingularDualPlural
Nominativejigīṣā jigīṣe jigīṣāḥ
Vocativejigīṣe jigīṣe jigīṣāḥ
Accusativejigīṣām jigīṣe jigīṣāḥ
Instrumentaljigīṣayā jigīṣābhyām jigīṣābhiḥ
Dativejigīṣāyai jigīṣābhyām jigīṣābhyaḥ
Ablativejigīṣāyāḥ jigīṣābhyām jigīṣābhyaḥ
Genitivejigīṣāyāḥ jigīṣayoḥ jigīṣāṇām
Locativejigīṣāyām jigīṣayoḥ jigīṣāsu

Adverb -jigīṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria