Declension table of ?jigīṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejigīṣaṇīyā jigīṣaṇīye jigīṣaṇīyāḥ
Vocativejigīṣaṇīye jigīṣaṇīye jigīṣaṇīyāḥ
Accusativejigīṣaṇīyām jigīṣaṇīye jigīṣaṇīyāḥ
Instrumentaljigīṣaṇīyayā jigīṣaṇīyābhyām jigīṣaṇīyābhiḥ
Dativejigīṣaṇīyāyai jigīṣaṇīyābhyām jigīṣaṇīyābhyaḥ
Ablativejigīṣaṇīyāyāḥ jigīṣaṇīyābhyām jigīṣaṇīyābhyaḥ
Genitivejigīṣaṇīyāyāḥ jigīṣaṇīyayoḥ jigīṣaṇīyānām
Locativejigīṣaṇīyāyām jigīṣaṇīyayoḥ jigīṣaṇīyāsu

Adverb -jigīṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria