Declension table of ?jigīṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejigīṣaṇīyam jigīṣaṇīye jigīṣaṇīyāni
Vocativejigīṣaṇīya jigīṣaṇīye jigīṣaṇīyāni
Accusativejigīṣaṇīyam jigīṣaṇīye jigīṣaṇīyāni
Instrumentaljigīṣaṇīyena jigīṣaṇīyābhyām jigīṣaṇīyaiḥ
Dativejigīṣaṇīyāya jigīṣaṇīyābhyām jigīṣaṇīyebhyaḥ
Ablativejigīṣaṇīyāt jigīṣaṇīyābhyām jigīṣaṇīyebhyaḥ
Genitivejigīṣaṇīyasya jigīṣaṇīyayoḥ jigīṣaṇīyānām
Locativejigīṣaṇīye jigīṣaṇīyayoḥ jigīṣaṇīyeṣu

Compound jigīṣaṇīya -

Adverb -jigīṣaṇīyam -jigīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria