Declension table of jigīṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigīṣaṇīyam | jigīṣaṇīye | jigīṣaṇīyāni |
Vocative | jigīṣaṇīya | jigīṣaṇīye | jigīṣaṇīyāni |
Accusative | jigīṣaṇīyam | jigīṣaṇīye | jigīṣaṇīyāni |
Instrumental | jigīṣaṇīyena | jigīṣaṇīyābhyām | jigīṣaṇīyaiḥ |
Dative | jigīṣaṇīyāya | jigīṣaṇīyābhyām | jigīṣaṇīyebhyaḥ |
Ablative | jigīṣaṇīyāt | jigīṣaṇīyābhyām | jigīṣaṇīyebhyaḥ |
Genitive | jigīṣaṇīyasya | jigīṣaṇīyayoḥ | jigīṣaṇīyānām |
Locative | jigīṣaṇīye | jigīṣaṇīyayoḥ | jigīṣaṇīyeṣu |