Declension table of jigīṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejigīṣaṇīyaḥ jigīṣaṇīyau jigīṣaṇīyāḥ
Vocativejigīṣaṇīya jigīṣaṇīyau jigīṣaṇīyāḥ
Accusativejigīṣaṇīyam jigīṣaṇīyau jigīṣaṇīyān
Instrumentaljigīṣaṇīyena jigīṣaṇīyābhyām jigīṣaṇīyaiḥ
Dativejigīṣaṇīyāya jigīṣaṇīyābhyām jigīṣaṇīyebhyaḥ
Ablativejigīṣaṇīyāt jigīṣaṇīyābhyām jigīṣaṇīyebhyaḥ
Genitivejigīṣaṇīyasya jigīṣaṇīyayoḥ jigīṣaṇīyānām
Locativejigīṣaṇīye jigīṣaṇīyayoḥ jigīṣaṇīyeṣu

Compound jigīṣaṇīya -

Adverb -jigīṣaṇīyam -jigīṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria