सुबन्तावली ?जिघ्रत्

Roma

पुमान्एकद्विबहु
प्रथमाजिघ्रत् जिघ्रतौ जिघ्रतः
सम्बोधनम्जिघ्रत् जिघ्रतौ जिघ्रतः
द्वितीयाजिघ्रतम् जिघ्रतौ जिघ्रतः
तृतीयाजिघ्रता जिघ्रद्भ्याम् जिघ्रद्भिः
चतुर्थीजिघ्रते जिघ्रद्भ्याम् जिघ्रद्भ्यः
पञ्चमीजिघ्रतः जिघ्रद्भ्याम् जिघ्रद्भ्यः
षष्ठीजिघ्रतः जिघ्रतोः जिघ्रताम्
सप्तमीजिघ्रति जिघ्रतोः जिघ्रत्सु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria