Declension table of ?jighrantī

Deva

FeminineSingularDualPlural
Nominativejighrantī jighrantyau jighrantyaḥ
Vocativejighranti jighrantyau jighrantyaḥ
Accusativejighrantīm jighrantyau jighrantīḥ
Instrumentaljighrantyā jighrantībhyām jighrantībhiḥ
Dativejighrantyai jighrantībhyām jighrantībhyaḥ
Ablativejighrantyāḥ jighrantībhyām jighrantībhyaḥ
Genitivejighrantyāḥ jighrantyoḥ jighrantīnām
Locativejighrantyām jighrantyoḥ jighrantīṣu

Compound jighranti - jighrantī -

Adverb -jighranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria