Declension table of ?jighivas

Deva

MasculineSingularDualPlural
Nominativejighivān jighivāṃsau jighivāṃsaḥ
Vocativejighivan jighivāṃsau jighivāṃsaḥ
Accusativejighivāṃsam jighivāṃsau jighuṣaḥ
Instrumentaljighuṣā jighivadbhyām jighivadbhiḥ
Dativejighuṣe jighivadbhyām jighivadbhyaḥ
Ablativejighuṣaḥ jighivadbhyām jighivadbhyaḥ
Genitivejighuṣaḥ jighuṣoḥ jighuṣām
Locativejighuṣi jighuṣoḥ jighivatsu

Compound jighivat -

Adverb -jighivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria