Declension table of ?jighiṇṇāna

Deva

NeuterSingularDualPlural
Nominativejighiṇṇānam jighiṇṇāne jighiṇṇānāni
Vocativejighiṇṇāna jighiṇṇāne jighiṇṇānāni
Accusativejighiṇṇānam jighiṇṇāne jighiṇṇānāni
Instrumentaljighiṇṇānena jighiṇṇānābhyām jighiṇṇānaiḥ
Dativejighiṇṇānāya jighiṇṇānābhyām jighiṇṇānebhyaḥ
Ablativejighiṇṇānāt jighiṇṇānābhyām jighiṇṇānebhyaḥ
Genitivejighiṇṇānasya jighiṇṇānayoḥ jighiṇṇānānām
Locativejighiṇṇāne jighiṇṇānayoḥ jighiṇṇāneṣu

Compound jighiṇṇāna -

Adverb -jighiṇṇānam -jighiṇṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria