Declension table of ?jighhatsyamānā

Deva

FeminineSingularDualPlural
Nominativejighhatsyamānā jighhatsyamāne jighhatsyamānāḥ
Vocativejighhatsyamāne jighhatsyamāne jighhatsyamānāḥ
Accusativejighhatsyamānām jighhatsyamāne jighhatsyamānāḥ
Instrumentaljighhatsyamānayā jighhatsyamānābhyām jighhatsyamānābhiḥ
Dativejighhatsyamānāyai jighhatsyamānābhyām jighhatsyamānābhyaḥ
Ablativejighhatsyamānāyāḥ jighhatsyamānābhyām jighhatsyamānābhyaḥ
Genitivejighhatsyamānāyāḥ jighhatsyamānayoḥ jighhatsyamānānām
Locativejighhatsyamānāyām jighhatsyamānayoḥ jighhatsyamānāsu

Adverb -jighhatsyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria