Declension table of jighhatsyamānāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighhatsyamānā | jighhatsyamāne | jighhatsyamānāḥ |
Vocative | jighhatsyamāne | jighhatsyamāne | jighhatsyamānāḥ |
Accusative | jighhatsyamānām | jighhatsyamāne | jighhatsyamānāḥ |
Instrumental | jighhatsyamānayā | jighhatsyamānābhyām | jighhatsyamānābhiḥ |
Dative | jighhatsyamānāyai | jighhatsyamānābhyām | jighhatsyamānābhyaḥ |
Ablative | jighhatsyamānāyāḥ | jighhatsyamānābhyām | jighhatsyamānābhyaḥ |
Genitive | jighhatsyamānāyāḥ | jighhatsyamānayoḥ | jighhatsyamānānām |
Locative | jighhatsyamānāyām | jighhatsyamānayoḥ | jighhatsyamānāsu |