Declension table of ?jighhatsyamāna

Deva

NeuterSingularDualPlural
Nominativejighhatsyamānam jighhatsyamāne jighhatsyamānāni
Vocativejighhatsyamāna jighhatsyamāne jighhatsyamānāni
Accusativejighhatsyamānam jighhatsyamāne jighhatsyamānāni
Instrumentaljighhatsyamānena jighhatsyamānābhyām jighhatsyamānaiḥ
Dativejighhatsyamānāya jighhatsyamānābhyām jighhatsyamānebhyaḥ
Ablativejighhatsyamānāt jighhatsyamānābhyām jighhatsyamānebhyaḥ
Genitivejighhatsyamānasya jighhatsyamānayoḥ jighhatsyamānānām
Locativejighhatsyamāne jighhatsyamānayoḥ jighhatsyamāneṣu

Compound jighhatsyamāna -

Adverb -jighhatsyamānam -jighhatsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria