Declension table of jighhatsyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighhatsyamānaḥ | jighhatsyamānau | jighhatsyamānāḥ |
Vocative | jighhatsyamāna | jighhatsyamānau | jighhatsyamānāḥ |
Accusative | jighhatsyamānam | jighhatsyamānau | jighhatsyamānān |
Instrumental | jighhatsyamānena | jighhatsyamānābhyām | jighhatsyamānaiḥ |
Dative | jighhatsyamānāya | jighhatsyamānābhyām | jighhatsyamānebhyaḥ |
Ablative | jighhatsyamānāt | jighhatsyamānābhyām | jighhatsyamānebhyaḥ |
Genitive | jighhatsyamānasya | jighhatsyamānayoḥ | jighhatsyamānānām |
Locative | jighhatsyamāne | jighhatsyamānayoḥ | jighhatsyamāneṣu |