Declension table of ?jighhatsyamāna

Deva

MasculineSingularDualPlural
Nominativejighhatsyamānaḥ jighhatsyamānau jighhatsyamānāḥ
Vocativejighhatsyamāna jighhatsyamānau jighhatsyamānāḥ
Accusativejighhatsyamānam jighhatsyamānau jighhatsyamānān
Instrumentaljighhatsyamānena jighhatsyamānābhyām jighhatsyamānaiḥ jighhatsyamānebhiḥ
Dativejighhatsyamānāya jighhatsyamānābhyām jighhatsyamānebhyaḥ
Ablativejighhatsyamānāt jighhatsyamānābhyām jighhatsyamānebhyaḥ
Genitivejighhatsyamānasya jighhatsyamānayoḥ jighhatsyamānānām
Locativejighhatsyamāne jighhatsyamānayoḥ jighhatsyamāneṣu

Compound jighhatsyamāna -

Adverb -jighhatsyamānam -jighhatsyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria