सुबन्तावली ?जिघ्हत्सितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिघ्हत्सितव्यः जिघ्हत्सितव्यौ जिघ्हत्सितव्याः
सम्बोधनम्जिघ्हत्सितव्य जिघ्हत्सितव्यौ जिघ्हत्सितव्याः
द्वितीयाजिघ्हत्सितव्यम् जिघ्हत्सितव्यौ जिघ्हत्सितव्यान्
तृतीयाजिघ्हत्सितव्येन जिघ्हत्सितव्याभ्याम् जिघ्हत्सितव्यैः जिघ्हत्सितव्येभिः
चतुर्थीजिघ्हत्सितव्याय जिघ्हत्सितव्याभ्याम् जिघ्हत्सितव्येभ्यः
पञ्चमीजिघ्हत्सितव्यात् जिघ्हत्सितव्याभ्याम् जिघ्हत्सितव्येभ्यः
षष्ठीजिघ्हत्सितव्यस्य जिघ्हत्सितव्ययोः जिघ्हत्सितव्यानाम्
सप्तमीजिघ्हत्सितव्ये जिघ्हत्सितव्ययोः जिघ्हत्सितव्येषु

समास जिघ्हत्सितव्य

अव्यय ॰जिघ्हत्सितव्यम् ॰जिघ्हत्सितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria