सुबन्तावली ?जिघ्हत्सन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिघ्हत्सन्ती जिघ्हत्सन्त्यौ जिघ्हत्सन्त्यः
सम्बोधनम्जिघ्हत्सन्ति जिघ्हत्सन्त्यौ जिघ्हत्सन्त्यः
द्वितीयाजिघ्हत्सन्तीम् जिघ्हत्सन्त्यौ जिघ्हत्सन्तीः
तृतीयाजिघ्हत्सन्त्या जिघ्हत्सन्तीभ्याम् जिघ्हत्सन्तीभिः
चतुर्थीजिघ्हत्सन्त्यै जिघ्हत्सन्तीभ्याम् जिघ्हत्सन्तीभ्यः
पञ्चमीजिघ्हत्सन्त्याः जिघ्हत्सन्तीभ्याम् जिघ्हत्सन्तीभ्यः
षष्ठीजिघ्हत्सन्त्याः जिघ्हत्सन्त्योः जिघ्हत्सन्तीनाम्
सप्तमीजिघ्हत्सन्त्याम् जिघ्हत्सन्त्योः जिघ्हत्सन्तीषु

समास जिघ्हत्सन्ति जिघ्हत्सन्ती

अव्यय ॰जिघ्हत्सन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria