Declension table of ?jighāṃsyantī

Deva

FeminineSingularDualPlural
Nominativejighāṃsyantī jighāṃsyantyau jighāṃsyantyaḥ
Vocativejighāṃsyanti jighāṃsyantyau jighāṃsyantyaḥ
Accusativejighāṃsyantīm jighāṃsyantyau jighāṃsyantīḥ
Instrumentaljighāṃsyantyā jighāṃsyantībhyām jighāṃsyantībhiḥ
Dativejighāṃsyantyai jighāṃsyantībhyām jighāṃsyantībhyaḥ
Ablativejighāṃsyantyāḥ jighāṃsyantībhyām jighāṃsyantībhyaḥ
Genitivejighāṃsyantyāḥ jighāṃsyantyoḥ jighāṃsyantīnām
Locativejighāṃsyantyām jighāṃsyantyoḥ jighāṃsyantīṣu

Compound jighāṃsyanti - jighāṃsyantī -

Adverb -jighāṃsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria