सुबन्तावली ?जिघांस्यमान

Roma

पुमान्एकद्विबहु
प्रथमाजिघांस्यमानः जिघांस्यमानौ जिघांस्यमानाः
सम्बोधनम्जिघांस्यमान जिघांस्यमानौ जिघांस्यमानाः
द्वितीयाजिघांस्यमानम् जिघांस्यमानौ जिघांस्यमानान्
तृतीयाजिघांस्यमानेन जिघांस्यमानाभ्याम् जिघांस्यमानैः जिघांस्यमानेभिः
चतुर्थीजिघांस्यमानाय जिघांस्यमानाभ्याम् जिघांस्यमानेभ्यः
पञ्चमीजिघांस्यमानात् जिघांस्यमानाभ्याम् जिघांस्यमानेभ्यः
षष्ठीजिघांस्यमानस्य जिघांस्यमानयोः जिघांस्यमानानाम्
सप्तमीजिघांस्यमाने जिघांस्यमानयोः जिघांस्यमानेषु

समास जिघांस्यमान

अव्यय ॰जिघांस्यमानम् ॰जिघांस्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria