Declension table of jighāṃsu

Deva

NeuterSingularDualPlural
Nominativejighāṃsu jighāṃsunī jighāṃsūni
Vocativejighāṃsu jighāṃsunī jighāṃsūni
Accusativejighāṃsu jighāṃsunī jighāṃsūni
Instrumentaljighāṃsunā jighāṃsubhyām jighāṃsubhiḥ
Dativejighāṃsune jighāṃsubhyām jighāṃsubhyaḥ
Ablativejighāṃsunaḥ jighāṃsubhyām jighāṃsubhyaḥ
Genitivejighāṃsunaḥ jighāṃsunoḥ jighāṃsūnām
Locativejighāṃsuni jighāṃsunoḥ jighāṃsuṣu

Compound jighāṃsu -

Adverb -jighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria