Declension table of jighāṃsu

Deva

MasculineSingularDualPlural
Nominativejighāṃsuḥ jighāṃsū jighāṃsavaḥ
Vocativejighāṃso jighāṃsū jighāṃsavaḥ
Accusativejighāṃsum jighāṃsū jighāṃsūn
Instrumentaljighāṃsunā jighāṃsubhyām jighāṃsubhiḥ
Dativejighāṃsave jighāṃsubhyām jighāṃsubhyaḥ
Ablativejighāṃsoḥ jighāṃsubhyām jighāṃsubhyaḥ
Genitivejighāṃsoḥ jighāṃsvoḥ jighāṃsūnām
Locativejighāṃsau jighāṃsvoḥ jighāṃsuṣu

Compound jighāṃsu -

Adverb -jighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria