Declension table of jighāṃsu

Deva

FeminineSingularDualPlural
Nominativejighāṃsuḥ jighāṃsū jighāṃsavaḥ
Vocativejighāṃso jighāṃsū jighāṃsavaḥ
Accusativejighāṃsum jighāṃsū jighāṃsūḥ
Instrumentaljighāṃsvā jighāṃsubhyām jighāṃsubhiḥ
Dativejighāṃsvai jighāṃsave jighāṃsubhyām jighāṃsubhyaḥ
Ablativejighāṃsvāḥ jighāṃsoḥ jighāṃsubhyām jighāṃsubhyaḥ
Genitivejighāṃsvāḥ jighāṃsoḥ jighāṃsvoḥ jighāṃsūnām
Locativejighāṃsvām jighāṃsau jighāṃsvoḥ jighāṃsuṣu

Compound jighāṃsu -

Adverb -jighāṃsu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria