Declension table of ?jighāṃsinī

Deva

FeminineSingularDualPlural
Nominativejighāṃsinī jighāṃsinyau jighāṃsinyaḥ
Vocativejighāṃsini jighāṃsinyau jighāṃsinyaḥ
Accusativejighāṃsinīm jighāṃsinyau jighāṃsinīḥ
Instrumentaljighāṃsinyā jighāṃsinībhyām jighāṃsinībhiḥ
Dativejighāṃsinyai jighāṃsinībhyām jighāṃsinībhyaḥ
Ablativejighāṃsinyāḥ jighāṃsinībhyām jighāṃsinībhyaḥ
Genitivejighāṃsinyāḥ jighāṃsinyoḥ jighāṃsinīnām
Locativejighāṃsinyām jighāṃsinyoḥ jighāṃsinīṣu

Compound jighāṃsini - jighāṃsinī -

Adverb -jighāṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria