Declension table of ?jighāṃsīyas

Deva

NeuterSingularDualPlural
Nominativejighāṃsīyaḥ jighāṃsīyasī jighāṃsīyāṃsi
Vocativejighāṃsīyaḥ jighāṃsīyasī jighāṃsīyāṃsi
Accusativejighāṃsīyaḥ jighāṃsīyasī jighāṃsīyāṃsi
Instrumentaljighāṃsīyasā jighāṃsīyobhyām jighāṃsīyobhiḥ
Dativejighāṃsīyase jighāṃsīyobhyām jighāṃsīyobhyaḥ
Ablativejighāṃsīyasaḥ jighāṃsīyobhyām jighāṃsīyobhyaḥ
Genitivejighāṃsīyasaḥ jighāṃsīyasoḥ jighāṃsīyasām
Locativejighāṃsīyasi jighāṃsīyasoḥ jighāṃsīyaḥsu

Compound jighāṃsīyas -

Adverb -jighāṃsīyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria