Declension table of ?jighṛkṣyat

Deva

NeuterSingularDualPlural
Nominativejighṛkṣyat jighṛkṣyantī jighṛkṣyatī jighṛkṣyanti
Vocativejighṛkṣyat jighṛkṣyantī jighṛkṣyatī jighṛkṣyanti
Accusativejighṛkṣyat jighṛkṣyantī jighṛkṣyatī jighṛkṣyanti
Instrumentaljighṛkṣyatā jighṛkṣyadbhyām jighṛkṣyadbhiḥ
Dativejighṛkṣyate jighṛkṣyadbhyām jighṛkṣyadbhyaḥ
Ablativejighṛkṣyataḥ jighṛkṣyadbhyām jighṛkṣyadbhyaḥ
Genitivejighṛkṣyataḥ jighṛkṣyatoḥ jighṛkṣyatām
Locativejighṛkṣyati jighṛkṣyatoḥ jighṛkṣyatsu

Adverb -jighṛkṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria