Declension table of ?jighṛkṣyat

Deva

MasculineSingularDualPlural
Nominativejighṛkṣyan jighṛkṣyantau jighṛkṣyantaḥ
Vocativejighṛkṣyan jighṛkṣyantau jighṛkṣyantaḥ
Accusativejighṛkṣyantam jighṛkṣyantau jighṛkṣyataḥ
Instrumentaljighṛkṣyatā jighṛkṣyadbhyām jighṛkṣyadbhiḥ
Dativejighṛkṣyate jighṛkṣyadbhyām jighṛkṣyadbhyaḥ
Ablativejighṛkṣyataḥ jighṛkṣyadbhyām jighṛkṣyadbhyaḥ
Genitivejighṛkṣyataḥ jighṛkṣyatoḥ jighṛkṣyatām
Locativejighṛkṣyati jighṛkṣyatoḥ jighṛkṣyatsu

Compound jighṛkṣyat -

Adverb -jighṛkṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria