Declension table of ?jighṛkṣyantī

Deva

FeminineSingularDualPlural
Nominativejighṛkṣyantī jighṛkṣyantyau jighṛkṣyantyaḥ
Vocativejighṛkṣyanti jighṛkṣyantyau jighṛkṣyantyaḥ
Accusativejighṛkṣyantīm jighṛkṣyantyau jighṛkṣyantīḥ
Instrumentaljighṛkṣyantyā jighṛkṣyantībhyām jighṛkṣyantībhiḥ
Dativejighṛkṣyantyai jighṛkṣyantībhyām jighṛkṣyantībhyaḥ
Ablativejighṛkṣyantyāḥ jighṛkṣyantībhyām jighṛkṣyantībhyaḥ
Genitivejighṛkṣyantyāḥ jighṛkṣyantyoḥ jighṛkṣyantīnām
Locativejighṛkṣyantyām jighṛkṣyantyoḥ jighṛkṣyantīṣu

Compound jighṛkṣyanti - jighṛkṣyantī -

Adverb -jighṛkṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria