Declension table of jighṛkṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣyantī | jighṛkṣyantyau | jighṛkṣyantyaḥ |
Vocative | jighṛkṣyanti | jighṛkṣyantyau | jighṛkṣyantyaḥ |
Accusative | jighṛkṣyantīm | jighṛkṣyantyau | jighṛkṣyantīḥ |
Instrumental | jighṛkṣyantyā | jighṛkṣyantībhyām | jighṛkṣyantībhiḥ |
Dative | jighṛkṣyantyai | jighṛkṣyantībhyām | jighṛkṣyantībhyaḥ |
Ablative | jighṛkṣyantyāḥ | jighṛkṣyantībhyām | jighṛkṣyantībhyaḥ |
Genitive | jighṛkṣyantyāḥ | jighṛkṣyantyoḥ | jighṛkṣyantīnām |
Locative | jighṛkṣyantyām | jighṛkṣyantyoḥ | jighṛkṣyantīṣu |