सुबन्तावली ?जिघृक्ष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिघृक्ष्यन्ती जिघृक्ष्यन्त्यौ जिघृक्ष्यन्त्यः
सम्बोधनम्जिघृक्ष्यन्ति जिघृक्ष्यन्त्यौ जिघृक्ष्यन्त्यः
द्वितीयाजिघृक्ष्यन्तीम् जिघृक्ष्यन्त्यौ जिघृक्ष्यन्तीः
तृतीयाजिघृक्ष्यन्त्या जिघृक्ष्यन्तीभ्याम् जिघृक्ष्यन्तीभिः
चतुर्थीजिघृक्ष्यन्त्यै जिघृक्ष्यन्तीभ्याम् जिघृक्ष्यन्तीभ्यः
पञ्चमीजिघृक्ष्यन्त्याः जिघृक्ष्यन्तीभ्याम् जिघृक्ष्यन्तीभ्यः
षष्ठीजिघृक्ष्यन्त्याः जिघृक्ष्यन्त्योः जिघृक्ष्यन्तीनाम्
सप्तमीजिघृक्ष्यन्त्याम् जिघृक्ष्यन्त्योः जिघृक्ष्यन्तीषु

समास जिघृक्ष्यन्ति जिघृक्ष्यन्ती

अव्यय ॰जिघृक्ष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria