Declension table of ?jighṛkṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣyamāṇā jighṛkṣyamāṇe jighṛkṣyamāṇāḥ
Vocativejighṛkṣyamāṇe jighṛkṣyamāṇe jighṛkṣyamāṇāḥ
Accusativejighṛkṣyamāṇām jighṛkṣyamāṇe jighṛkṣyamāṇāḥ
Instrumentaljighṛkṣyamāṇayā jighṛkṣyamāṇābhyām jighṛkṣyamāṇābhiḥ
Dativejighṛkṣyamāṇāyai jighṛkṣyamāṇābhyām jighṛkṣyamāṇābhyaḥ
Ablativejighṛkṣyamāṇāyāḥ jighṛkṣyamāṇābhyām jighṛkṣyamāṇābhyaḥ
Genitivejighṛkṣyamāṇāyāḥ jighṛkṣyamāṇayoḥ jighṛkṣyamāṇānām
Locativejighṛkṣyamāṇāyām jighṛkṣyamāṇayoḥ jighṛkṣyamāṇāsu

Adverb -jighṛkṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria