Declension table of ?jighṛkṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejighṛkṣyamāṇaḥ jighṛkṣyamāṇau jighṛkṣyamāṇāḥ
Vocativejighṛkṣyamāṇa jighṛkṣyamāṇau jighṛkṣyamāṇāḥ
Accusativejighṛkṣyamāṇam jighṛkṣyamāṇau jighṛkṣyamāṇān
Instrumentaljighṛkṣyamāṇena jighṛkṣyamāṇābhyām jighṛkṣyamāṇaiḥ jighṛkṣyamāṇebhiḥ
Dativejighṛkṣyamāṇāya jighṛkṣyamāṇābhyām jighṛkṣyamāṇebhyaḥ
Ablativejighṛkṣyamāṇāt jighṛkṣyamāṇābhyām jighṛkṣyamāṇebhyaḥ
Genitivejighṛkṣyamāṇasya jighṛkṣyamāṇayoḥ jighṛkṣyamāṇānām
Locativejighṛkṣyamāṇe jighṛkṣyamāṇayoḥ jighṛkṣyamāṇeṣu

Compound jighṛkṣyamāṇa -

Adverb -jighṛkṣyamāṇam -jighṛkṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria